A 144-16(1) Uttaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 144/16
Title: Uttaratantra
Dimensions: 27 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/254
Remarks:
Reel No. A 144-16 MTM Inventory No.: 80379
Title Uttaratantra
Subject Śaiva Tantra
Language Sanskrit
Reference (Uttaratantrasya puraścaraṇavidhāyakapaṭala) SSP, p.12a, no. 590
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 9.0 cm
Folios 3
Lines per Folio 8
Foliation figures in lower left-hand margin of the verso
Place of Deposit NAK
Accession No. 3/254
Manuscript Features
MTM contains 24th chapter puraścaraṇavidhāyakaścaturdaśaḥ paṭalaḥ of the Uttaratantra and Dakṣiṇakālikāstava
Text of Uttaratantra is available in exp. 2–3, 4t and 5t.
Excerpts
«Begining:»
oṃ śrīgurave namaḥ ||
uttarataṃtre ||
śrīdevy uvāca ||
bhagavan sarvam ākhyātaṃ mantrādikaṃ suvistaraṃ ||<ref name="ftn1">Unmetrical</ref>
puraścaryāvidhānañ ca vīrasādhanam uttamam ||
a(‥)nāṃ caiva vīrāṇāṃ tattat kāryaṃ maheśvara ||
kalau lokā bhaviṣyanti nirdhanāḥ svalpajīvanāḥ ||
bhītās trastā durbalāś ca malinālasamānasāḥ |
teṣāṃ siddhi[ḥ] kathaṃ deva tanme vada maheśvara ||
īśvara uvāca ||
asti guhya[ṃ] paraṃ caitat sugopyam apidurlabham |
tava snehād ahaṃ devi kathayāmi varānane | (fol. 1r1–4)
End
aṣṭottarasahasraṃ vā śataṃ vāpi japen manuṃ |
padmapuṣpaṃ javāpuṣpaṃ karavīram athāpi vā |
devyai dattvā ca kramato (!) aṣṭottaraśataṃ japet |
gurave dakṣiṇāṃ dattvā brāhmaṇān api bhojayet |
evaṃ kṛtvā maheśāni mahat svastyayanaṃ bhavet |
aprakāśyaṃ mahādevi tava snehāt prakāśitaṃ || ❁ || (fol. 2v7–3r2)
Colophon
ity uttaratantre puraścaraṇavidhāyakacaturdaśaḥ paṭalaḥ || oṃ tatsat || śrīgaṇādhipata (fol. 3r2)
Microfilm Details
Reel No. A 144/16
Date of Filming 06-10-1971
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 06-05-2009
Bibliography
<references/>