A 144-16(1) Uttaratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 144/16
Title: Uttaratantra
Dimensions: 27 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/254
Remarks:


Reel No. A 144-16 MTM Inventory No.: 80379

Title Uttaratantra

Subject Śaiva Tantra

Language Sanskrit

Reference (Uttaratantrasya puraścaraṇavidhāyakapaṭala) SSP, p.12a, no. 590

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 9.0 cm

Folios 3

Lines per Folio 8

Foliation figures in lower left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/254

Manuscript Features

MTM contains 24th chapter puraścaraṇavidhāyakaścaturdaśaḥ paṭalaḥ of the Uttaratantra and Dakṣiṇakālikāstava

Text of Uttaratantra is available in exp. 2–3, 4t and 5t.

Excerpts

«Begining:»

oṃ śrīgurave namaḥ ||

uttarataṃtre ||

śrīdevy uvāca ||

bhagavan sarvam ākhyātaṃ mantrādikaṃ suvistaraṃ ||<ref name="ftn1">Unmetrical</ref>

puraścaryāvidhānañ ca vīrasādhanam uttamam ||

a(‥)nāṃ caiva vīrāṇāṃ tattat kāryaṃ maheśvara ||

kalau lokā bhaviṣyanti nirdhanāḥ svalpajīvanāḥ ||

bhītās trastā durbalāś ca malinālasamānasāḥ |

teṣāṃ siddhi[ḥ] kathaṃ deva tanme vada maheśvara ||

īśvara uvāca ||

asti guhya[ṃ] paraṃ caitat sugopyam apidurlabham |

tava snehād ahaṃ devi kathayāmi varānane | (fol. 1r1–4)

End

aṣṭottarasahasraṃ vā śataṃ vāpi japen manuṃ |

padmapuṣpaṃ javāpuṣpaṃ karavīram athāpi vā |

devyai dattvā ca kramato (!) aṣṭottaraśataṃ japet |

gurave dakṣiṇāṃ dattvā brāhmaṇān api bhojayet |

evaṃ kṛtvā maheśāni mahat svastyayanaṃ bhavet |

aprakāśyaṃ mahādevi tava snehāt prakāśitaṃ || ❁ || (fol. 2v7–3r2)

Colophon

ity uttaratantre puraścaraṇavidhāyakacaturdaśaḥ paṭalaḥ || oṃ tatsat || śrīgaṇādhipata (fol. 3r2)

Microfilm Details

Reel No. A 144/16

Date of Filming 06-10-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 06-05-2009

Bibliography


<references/>